Declension table of ?snociṣyat

Deva

NeuterSingularDualPlural
Nominativesnociṣyat snociṣyantī snociṣyatī snociṣyanti
Vocativesnociṣyat snociṣyantī snociṣyatī snociṣyanti
Accusativesnociṣyat snociṣyantī snociṣyatī snociṣyanti
Instrumentalsnociṣyatā snociṣyadbhyām snociṣyadbhiḥ
Dativesnociṣyate snociṣyadbhyām snociṣyadbhyaḥ
Ablativesnociṣyataḥ snociṣyadbhyām snociṣyadbhyaḥ
Genitivesnociṣyataḥ snociṣyatoḥ snociṣyatām
Locativesnociṣyati snociṣyatoḥ snociṣyatsu

Adverb -snociṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria