Declension table of ?suṣṇucuṣī

Deva

FeminineSingularDualPlural
Nominativesuṣṇucuṣī suṣṇucuṣyau suṣṇucuṣyaḥ
Vocativesuṣṇucuṣi suṣṇucuṣyau suṣṇucuṣyaḥ
Accusativesuṣṇucuṣīm suṣṇucuṣyau suṣṇucuṣīḥ
Instrumentalsuṣṇucuṣyā suṣṇucuṣībhyām suṣṇucuṣībhiḥ
Dativesuṣṇucuṣyai suṣṇucuṣībhyām suṣṇucuṣībhyaḥ
Ablativesuṣṇucuṣyāḥ suṣṇucuṣībhyām suṣṇucuṣībhyaḥ
Genitivesuṣṇucuṣyāḥ suṣṇucuṣyoḥ suṣṇucuṣīṇām
Locativesuṣṇucuṣyām suṣṇucuṣyoḥ suṣṇucuṣīṣu

Compound suṣṇucuṣi - suṣṇucuṣī -

Adverb -suṣṇucuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria