Declension table of ?snociṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesnociṣyamāṇaḥ snociṣyamāṇau snociṣyamāṇāḥ
Vocativesnociṣyamāṇa snociṣyamāṇau snociṣyamāṇāḥ
Accusativesnociṣyamāṇam snociṣyamāṇau snociṣyamāṇān
Instrumentalsnociṣyamāṇena snociṣyamāṇābhyām snociṣyamāṇaiḥ snociṣyamāṇebhiḥ
Dativesnociṣyamāṇāya snociṣyamāṇābhyām snociṣyamāṇebhyaḥ
Ablativesnociṣyamāṇāt snociṣyamāṇābhyām snociṣyamāṇebhyaḥ
Genitivesnociṣyamāṇasya snociṣyamāṇayoḥ snociṣyamāṇānām
Locativesnociṣyamāṇe snociṣyamāṇayoḥ snociṣyamāṇeṣu

Compound snociṣyamāṇa -

Adverb -snociṣyamāṇam -snociṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria