Declension table of ?suṣṇucānā

Deva

FeminineSingularDualPlural
Nominativesuṣṇucānā suṣṇucāne suṣṇucānāḥ
Vocativesuṣṇucāne suṣṇucāne suṣṇucānāḥ
Accusativesuṣṇucānām suṣṇucāne suṣṇucānāḥ
Instrumentalsuṣṇucānayā suṣṇucānābhyām suṣṇucānābhiḥ
Dativesuṣṇucānāyai suṣṇucānābhyām suṣṇucānābhyaḥ
Ablativesuṣṇucānāyāḥ suṣṇucānābhyām suṣṇucānābhyaḥ
Genitivesuṣṇucānāyāḥ suṣṇucānayoḥ suṣṇucānānām
Locativesuṣṇucānāyām suṣṇucānayoḥ suṣṇucānāsu

Adverb -suṣṇucānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria