Conjugation tables of sidh_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsidhyāmi sidhyāvaḥ sidhyāmaḥ
Secondsidhyasi sidhyathaḥ sidhyatha
Thirdsidhyati sidhyataḥ sidhyanti


PassiveSingularDualPlural
Firstsidhye sidhyāvahe sidhyāmahe
Secondsidhyase sidhyethe sidhyadhve
Thirdsidhyate sidhyete sidhyante


Imperfect

ActiveSingularDualPlural
Firstasidhyam asidhyāva asidhyāma
Secondasidhyaḥ asidhyatam asidhyata
Thirdasidhyat asidhyatām asidhyan


PassiveSingularDualPlural
Firstasidhye asidhyāvahi asidhyāmahi
Secondasidhyathāḥ asidhyethām asidhyadhvam
Thirdasidhyata asidhyetām asidhyanta


Optative

ActiveSingularDualPlural
Firstsidhyeyam sidhyeva sidhyema
Secondsidhyeḥ sidhyetam sidhyeta
Thirdsidhyet sidhyetām sidhyeyuḥ


PassiveSingularDualPlural
Firstsidhyeya sidhyevahi sidhyemahi
Secondsidhyethāḥ sidhyeyāthām sidhyedhvam
Thirdsidhyeta sidhyeyātām sidhyeran


Imperative

ActiveSingularDualPlural
Firstsidhyāni sidhyāva sidhyāma
Secondsidhya sidhyatam sidhyata
Thirdsidhyatu sidhyatām sidhyantu


PassiveSingularDualPlural
Firstsidhyai sidhyāvahai sidhyāmahai
Secondsidhyasva sidhyethām sidhyadhvam
Thirdsidhyatām sidhyetām sidhyantām


Future

ActiveSingularDualPlural
Firstsedhiṣyāmi setsyāmi sedhiṣyāvaḥ setsyāvaḥ sedhiṣyāmaḥ setsyāmaḥ
Secondsedhiṣyasi setsyasi sedhiṣyathaḥ setsyathaḥ sedhiṣyatha setsyatha
Thirdsedhiṣyati setsyati sedhiṣyataḥ setsyataḥ sedhiṣyanti setsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsedhitāsmi seddhāsmi sedhitāsvaḥ seddhāsvaḥ sedhitāsmaḥ seddhāsmaḥ
Secondsedhitāsi seddhāsi sedhitāsthaḥ seddhāsthaḥ sedhitāstha seddhāstha
Thirdsedhitā seddhā sedhitārau seddhārau sedhitāraḥ seddhāraḥ


Perfect

ActiveSingularDualPlural
Firstsiṣedha siṣidhiva siṣidhima
Secondsiṣedhitha siṣidhathuḥ siṣidha
Thirdsiṣedha siṣidhatuḥ siṣidhuḥ


Aorist

ActiveSingularDualPlural
Firstasedhiṣam asedhiṣva asedhiṣma
Secondasedhīḥ asedhiṣṭam asedhiṣṭa
Thirdasedhīt asedhiṣṭām asedhiṣuḥ


MiddleSingularDualPlural
Firstasedhiṣi asedhiṣvahi asedhiṣmahi
Secondasedhiṣṭhāḥ asedhiṣāthām asedhidhvam
Thirdasedhiṣṭa asedhiṣātām asedhiṣata


Injunctive

ActiveSingularDualPlural
Firstsedhiṣam sedhiṣva sedhiṣma
Secondsedhīḥ sedhiṣṭam sedhiṣṭa
Thirdsedhīt sedhiṣṭām sedhiṣuḥ


MiddleSingularDualPlural
Firstsedhiṣi sedhiṣvahi sedhiṣmahi
Secondsedhiṣṭhāḥ sedhiṣāthām sedhidhvam
Thirdsedhiṣṭa sedhiṣātām sedhiṣata


Benedictive

ActiveSingularDualPlural
Firstsidhyāsam sidhyāsva sidhyāsma
Secondsidhyāḥ sidhyāstam sidhyāsta
Thirdsidhyāt sidhyāstām sidhyāsuḥ

Participles

Past Passive Participle
siddha m. n. siddhā f.

Past Active Participle
siddhavat m. n. siddhavatī f.

Present Active Participle
sidhyat m. n. sidhyantī f.

Present Passive Participle
sidhyamāna m. n. sidhyamānā f.

Future Active Participle
setsyat m. n. setsyantī f.

Future Active Participle
sedhiṣyat m. n. sedhiṣyantī f.

Future Passive Participle
seddhavya m. n. seddhavyā f.

Future Passive Participle
sedhitavya m. n. sedhitavyā f.

Future Passive Participle
sedhya m. n. sedhyā f.

Future Passive Participle
sedhanīya m. n. sedhanīyā f.

Perfect Active Participle
siṣidhvas m. n. siṣidhuṣī f.

Indeclinable forms

Infinitive
sedhitum

Infinitive
seddhum

Absolutive
sedhitvā

Absolutive
sidhitvā

Absolutive
siddhvā

Absolutive
-sidhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria