Declension table of ?sedhitavya

Deva

NeuterSingularDualPlural
Nominativesedhitavyam sedhitavye sedhitavyāni
Vocativesedhitavya sedhitavye sedhitavyāni
Accusativesedhitavyam sedhitavye sedhitavyāni
Instrumentalsedhitavyena sedhitavyābhyām sedhitavyaiḥ
Dativesedhitavyāya sedhitavyābhyām sedhitavyebhyaḥ
Ablativesedhitavyāt sedhitavyābhyām sedhitavyebhyaḥ
Genitivesedhitavyasya sedhitavyayoḥ sedhitavyānām
Locativesedhitavye sedhitavyayoḥ sedhitavyeṣu

Compound sedhitavya -

Adverb -sedhitavyam -sedhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria