तिङन्तावली सिध्२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसिध्यति सिध्यतः सिध्यन्ति
मध्यमसिध्यसि सिध्यथः सिध्यथ
उत्तमसिध्यामि सिध्यावः सिध्यामः


कर्मणिएकद्विबहु
प्रथमसिध्यते सिध्येते सिध्यन्ते
मध्यमसिध्यसे सिध्येथे सिध्यध्वे
उत्तमसिध्ये सिध्यावहे सिध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसिध्यत् असिध्यताम् असिध्यन्
मध्यमअसिध्यः असिध्यतम् असिध्यत
उत्तमअसिध्यम् असिध्याव असिध्याम


कर्मणिएकद्विबहु
प्रथमअसिध्यत असिध्येताम् असिध्यन्त
मध्यमअसिध्यथाः असिध्येथाम् असिध्यध्वम्
उत्तमअसिध्ये असिध्यावहि असिध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसिध्येत् सिध्येताम् सिध्येयुः
मध्यमसिध्येः सिध्येतम् सिध्येत
उत्तमसिध्येयम् सिध्येव सिध्येम


कर्मणिएकद्विबहु
प्रथमसिध्येत सिध्येयाताम् सिध्येरन्
मध्यमसिध्येथाः सिध्येयाथाम् सिध्येध्वम्
उत्तमसिध्येय सिध्येवहि सिध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसिध्यतु सिध्यताम् सिध्यन्तु
मध्यमसिध्य सिध्यतम् सिध्यत
उत्तमसिध्यानि सिध्याव सिध्याम


कर्मणिएकद्विबहु
प्रथमसिध्यताम् सिध्येताम् सिध्यन्ताम्
मध्यमसिध्यस्व सिध्येथाम् सिध्यध्वम्
उत्तमसिध्यै सिध्यावहै सिध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसेधिष्यति सेत्स्यति सेधिष्यतः सेत्स्यतः सेधिष्यन्ति सेत्स्यन्ति
मध्यमसेधिष्यसि सेत्स्यसि सेधिष्यथः सेत्स्यथः सेधिष्यथ सेत्स्यथ
उत्तमसेधिष्यामि सेत्स्यामि सेधिष्यावः सेत्स्यावः सेधिष्यामः सेत्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमसेधिता सेद्धा सेधितारौ सेद्धारौ सेधितारः सेद्धारः
मध्यमसेधितासि सेद्धासि सेधितास्थः सेद्धास्थः सेधितास्थ सेद्धास्थ
उत्तमसेधितास्मि सेद्धास्मि सेधितास्वः सेद्धास्वः सेधितास्मः सेद्धास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसिषेध सिषिधतुः सिषिधुः
मध्यमसिषेधिथ सिषिधथुः सिषिध
उत्तमसिषेध सिषिधिव सिषिधिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअसेधीत् असेधिष्टाम् असेधिषुः
मध्यमअसेधीः असेधिष्टम् असेधिष्ट
उत्तमअसेधिषम् असेधिष्व असेधिष्म


आत्मनेपदेएकद्विबहु
प्रथमअसेधिष्ट असेधिषाताम् असेधिषत
मध्यमअसेधिष्ठाः असेधिषाथाम् असेधिध्वम्
उत्तमअसेधिषि असेधिष्वहि असेधिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमसेधीत् सेधिष्टाम् सेधिषुः
मध्यमसेधीः सेधिष्टम् सेधिष्ट
उत्तमसेधिषम् सेधिष्व सेधिष्म


आत्मनेपदेएकद्विबहु
प्रथमसेधिष्ट सेधिषाताम् सेधिषत
मध्यमसेधिष्ठाः सेधिषाथाम् सेधिध्वम्
उत्तमसेधिषि सेधिष्वहि सेधिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसिध्यात् सिध्यास्ताम् सिध्यासुः
मध्यमसिध्याः सिध्यास्तम् सिध्यास्त
उत्तमसिध्यासम् सिध्यास्व सिध्यास्म

कृदन्त

क्त
सिद्ध m. n. सिद्धा f.

क्तवतु
सिद्धवत् m. n. सिद्धवती f.

शतृ
सिध्यत् m. n. सिध्यन्ती f.

शानच् कर्मणि
सिध्यमान m. n. सिध्यमाना f.

लुडादेश पर
सेत्स्यत् m. n. सेत्स्यन्ती f.

लुडादेश पर
सेधिष्यत् m. n. सेधिष्यन्ती f.

यत्
सेद्धव्य m. n. सेद्धव्या f.

तव्य
सेधितव्य m. n. सेधितव्या f.

यत्
सेध्य m. n. सेध्या f.

अनीयर्
सेधनीय m. n. सेधनीया f.

लिडादेश पर
सिषिध्वस् m. n. सिषिधुषी f.

अव्यय

तुमुन्
सेधितुम्

तुमुन्
सेद्धुम्

क्त्वा
सेधित्वा

क्त्वा
सिधित्वा

क्त्वा
सिद्ध्वा

ल्यप्
॰सिध्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria