Declension table of ?siddhavat

Deva

MasculineSingularDualPlural
Nominativesiddhavān siddhavantau siddhavantaḥ
Vocativesiddhavan siddhavantau siddhavantaḥ
Accusativesiddhavantam siddhavantau siddhavataḥ
Instrumentalsiddhavatā siddhavadbhyām siddhavadbhiḥ
Dativesiddhavate siddhavadbhyām siddhavadbhyaḥ
Ablativesiddhavataḥ siddhavadbhyām siddhavadbhyaḥ
Genitivesiddhavataḥ siddhavatoḥ siddhavatām
Locativesiddhavati siddhavatoḥ siddhavatsu

Compound siddhavat -

Adverb -siddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria