Declension table of ?sedhitavya

Deva

MasculineSingularDualPlural
Nominativesedhitavyaḥ sedhitavyau sedhitavyāḥ
Vocativesedhitavya sedhitavyau sedhitavyāḥ
Accusativesedhitavyam sedhitavyau sedhitavyān
Instrumentalsedhitavyena sedhitavyābhyām sedhitavyaiḥ sedhitavyebhiḥ
Dativesedhitavyāya sedhitavyābhyām sedhitavyebhyaḥ
Ablativesedhitavyāt sedhitavyābhyām sedhitavyebhyaḥ
Genitivesedhitavyasya sedhitavyayoḥ sedhitavyānām
Locativesedhitavye sedhitavyayoḥ sedhitavyeṣu

Compound sedhitavya -

Adverb -sedhitavyam -sedhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria