Conjugation tables of ruj_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrujāmi rujāvaḥ rujāmaḥ
Secondrujasi rujathaḥ rujatha
Thirdrujati rujataḥ rujanti


PassiveSingularDualPlural
Firstrujye rujyāvahe rujyāmahe
Secondrujyase rujyethe rujyadhve
Thirdrujyate rujyete rujyante


Imperfect

ActiveSingularDualPlural
Firstarujam arujāva arujāma
Secondarujaḥ arujatam arujata
Thirdarujat arujatām arujan


PassiveSingularDualPlural
Firstarujye arujyāvahi arujyāmahi
Secondarujyathāḥ arujyethām arujyadhvam
Thirdarujyata arujyetām arujyanta


Optative

ActiveSingularDualPlural
Firstrujeyam rujeva rujema
Secondrujeḥ rujetam rujeta
Thirdrujet rujetām rujeyuḥ


PassiveSingularDualPlural
Firstrujyeya rujyevahi rujyemahi
Secondrujyethāḥ rujyeyāthām rujyedhvam
Thirdrujyeta rujyeyātām rujyeran


Imperative

ActiveSingularDualPlural
Firstrujāni rujāva rujāma
Secondruja rujatam rujata
Thirdrujatu rujatām rujantu


PassiveSingularDualPlural
Firstrujyai rujyāvahai rujyāmahai
Secondrujyasva rujyethām rujyadhvam
Thirdrujyatām rujyetām rujyantām


Future

ActiveSingularDualPlural
Firstrokṣyāmi rokṣyāvaḥ rokṣyāmaḥ
Secondrokṣyasi rokṣyathaḥ rokṣyatha
Thirdrokṣyati rokṣyataḥ rokṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstroktāsmi roktāsvaḥ roktāsmaḥ
Secondroktāsi roktāsthaḥ roktāstha
Thirdroktā roktārau roktāraḥ


Perfect

ActiveSingularDualPlural
Firstruroja rurujiva rurujima
Secondrurojitha rurujathuḥ ruruja
Thirdruroja rurujatuḥ rurujuḥ


Benedictive

ActiveSingularDualPlural
Firstrujyāsam rujyāsva rujyāsma
Secondrujyāḥ rujyāstam rujyāsta
Thirdrujyāt rujyāstām rujyāsuḥ

Participles

Past Passive Participle
rugṇa m. n. rugṇā f.

Past Active Participle
rugṇavat m. n. rugṇavatī f.

Present Active Participle
rujat m. n. rujantī f.

Present Passive Participle
rujyamāna m. n. rujyamānā f.

Future Active Participle
rokṣyat m. n. rokṣyantī f.

Future Passive Participle
roktavya m. n. roktavyā f.

Future Passive Participle
rogya m. n. rogyā f.

Future Passive Participle
rojanīya m. n. rojanīyā f.

Perfect Active Participle
rurujvas m. n. rurujuṣī f.

Indeclinable forms

Infinitive
roktum

Absolutive
ruktvā

Absolutive
-rugya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria