Declension table of ?rokṣyat

Deva

MasculineSingularDualPlural
Nominativerokṣyan rokṣyantau rokṣyantaḥ
Vocativerokṣyan rokṣyantau rokṣyantaḥ
Accusativerokṣyantam rokṣyantau rokṣyataḥ
Instrumentalrokṣyatā rokṣyadbhyām rokṣyadbhiḥ
Dativerokṣyate rokṣyadbhyām rokṣyadbhyaḥ
Ablativerokṣyataḥ rokṣyadbhyām rokṣyadbhyaḥ
Genitiverokṣyataḥ rokṣyatoḥ rokṣyatām
Locativerokṣyati rokṣyatoḥ rokṣyatsu

Compound rokṣyat -

Adverb -rokṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria