Declension table of ?rujyamāna

Deva

NeuterSingularDualPlural
Nominativerujyamānam rujyamāne rujyamānāni
Vocativerujyamāna rujyamāne rujyamānāni
Accusativerujyamānam rujyamāne rujyamānāni
Instrumentalrujyamānena rujyamānābhyām rujyamānaiḥ
Dativerujyamānāya rujyamānābhyām rujyamānebhyaḥ
Ablativerujyamānāt rujyamānābhyām rujyamānebhyaḥ
Genitiverujyamānasya rujyamānayoḥ rujyamānānām
Locativerujyamāne rujyamānayoḥ rujyamāneṣu

Compound rujyamāna -

Adverb -rujyamānam -rujyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria