Declension table of ?rujat

Deva

NeuterSingularDualPlural
Nominativerujat rujantī rujatī rujanti
Vocativerujat rujantī rujatī rujanti
Accusativerujat rujantī rujatī rujanti
Instrumentalrujatā rujadbhyām rujadbhiḥ
Dativerujate rujadbhyām rujadbhyaḥ
Ablativerujataḥ rujadbhyām rujadbhyaḥ
Genitiverujataḥ rujatoḥ rujatām
Locativerujati rujatoḥ rujatsu

Adverb -rujatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria