Declension table of ?rujyamāna

Deva

MasculineSingularDualPlural
Nominativerujyamānaḥ rujyamānau rujyamānāḥ
Vocativerujyamāna rujyamānau rujyamānāḥ
Accusativerujyamānam rujyamānau rujyamānān
Instrumentalrujyamānena rujyamānābhyām rujyamānaiḥ rujyamānebhiḥ
Dativerujyamānāya rujyamānābhyām rujyamānebhyaḥ
Ablativerujyamānāt rujyamānābhyām rujyamānebhyaḥ
Genitiverujyamānasya rujyamānayoḥ rujyamānānām
Locativerujyamāne rujyamānayoḥ rujyamāneṣu

Compound rujyamāna -

Adverb -rujyamānam -rujyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria