Conjugation tables of ?plus

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstplusyāmi plusyāvaḥ plusyāmaḥ
Secondplusyasi plusyathaḥ plusyatha
Thirdplusyati plusyataḥ plusyanti


MiddleSingularDualPlural
Firstplusye plusyāvahe plusyāmahe
Secondplusyase plusyethe plusyadhve
Thirdplusyate plusyete plusyante


PassiveSingularDualPlural
Firstplusye plusyāvahe plusyāmahe
Secondplusyase plusyethe plusyadhve
Thirdplusyate plusyete plusyante


Imperfect

ActiveSingularDualPlural
Firstaplusyam aplusyāva aplusyāma
Secondaplusyaḥ aplusyatam aplusyata
Thirdaplusyat aplusyatām aplusyan


MiddleSingularDualPlural
Firstaplusye aplusyāvahi aplusyāmahi
Secondaplusyathāḥ aplusyethām aplusyadhvam
Thirdaplusyata aplusyetām aplusyanta


PassiveSingularDualPlural
Firstaplusye aplusyāvahi aplusyāmahi
Secondaplusyathāḥ aplusyethām aplusyadhvam
Thirdaplusyata aplusyetām aplusyanta


Optative

ActiveSingularDualPlural
Firstplusyeyam plusyeva plusyema
Secondplusyeḥ plusyetam plusyeta
Thirdplusyet plusyetām plusyeyuḥ


MiddleSingularDualPlural
Firstplusyeya plusyevahi plusyemahi
Secondplusyethāḥ plusyeyāthām plusyedhvam
Thirdplusyeta plusyeyātām plusyeran


PassiveSingularDualPlural
Firstplusyeya plusyevahi plusyemahi
Secondplusyethāḥ plusyeyāthām plusyedhvam
Thirdplusyeta plusyeyātām plusyeran


Imperative

ActiveSingularDualPlural
Firstplusyāni plusyāva plusyāma
Secondplusya plusyatam plusyata
Thirdplusyatu plusyatām plusyantu


MiddleSingularDualPlural
Firstplusyai plusyāvahai plusyāmahai
Secondplusyasva plusyethām plusyadhvam
Thirdplusyatām plusyetām plusyantām


PassiveSingularDualPlural
Firstplusyai plusyāvahai plusyāmahai
Secondplusyasva plusyethām plusyadhvam
Thirdplusyatām plusyetām plusyantām


Future

ActiveSingularDualPlural
Firstplosiṣyāmi plosiṣyāvaḥ plosiṣyāmaḥ
Secondplosiṣyasi plosiṣyathaḥ plosiṣyatha
Thirdplosiṣyati plosiṣyataḥ plosiṣyanti


MiddleSingularDualPlural
Firstplosiṣye plosiṣyāvahe plosiṣyāmahe
Secondplosiṣyase plosiṣyethe plosiṣyadhve
Thirdplosiṣyate plosiṣyete plosiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstplositāsmi plositāsvaḥ plositāsmaḥ
Secondplositāsi plositāsthaḥ plositāstha
Thirdplositā plositārau plositāraḥ


Perfect

ActiveSingularDualPlural
Firstpuplosa puplusiva puplusima
Secondpuplositha puplusathuḥ puplusa
Thirdpuplosa puplusatuḥ puplusuḥ


MiddleSingularDualPlural
Firstpupluse puplusivahe puplusimahe
Secondpuplusiṣe puplusāthe puplusidhve
Thirdpupluse puplusāte puplusire


Benedictive

ActiveSingularDualPlural
Firstpluṣyāsam pluṣyāsva pluṣyāsma
Secondpluṣyāḥ pluṣyāstam pluṣyāsta
Thirdpluṣyāt pluṣyāstām pluṣyāsuḥ

Participles

Past Passive Participle
pluṣṭa m. n. pluṣṭā f.

Past Active Participle
pluṣṭavat m. n. pluṣṭavatī f.

Present Active Participle
plusyat m. n. plusyantī f.

Present Middle Participle
plusyamāna m. n. plusyamānā f.

Present Passive Participle
plusyamāna m. n. plusyamānā f.

Future Active Participle
plosiṣyat m. n. plosiṣyantī f.

Future Middle Participle
plosiṣyamāṇa m. n. plosiṣyamāṇā f.

Future Passive Participle
plositavya m. n. plositavyā f.

Future Passive Participle
ploṣya m. n. ploṣyā f.

Future Passive Participle
plosanīya m. n. plosanīyā f.

Perfect Active Participle
pupluṣvas m. n. puplusuṣī f.

Perfect Middle Participle
puplusāna m. n. puplusānā f.

Indeclinable forms

Infinitive
plositum

Absolutive
pluṣṭvā

Absolutive
-pluṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria