Declension table of ?plositavya

Deva

NeuterSingularDualPlural
Nominativeplositavyam plositavye plositavyāni
Vocativeplositavya plositavye plositavyāni
Accusativeplositavyam plositavye plositavyāni
Instrumentalplositavyena plositavyābhyām plositavyaiḥ
Dativeplositavyāya plositavyābhyām plositavyebhyaḥ
Ablativeplositavyāt plositavyābhyām plositavyebhyaḥ
Genitiveplositavyasya plositavyayoḥ plositavyānām
Locativeplositavye plositavyayoḥ plositavyeṣu

Compound plositavya -

Adverb -plositavyam -plositavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria