Declension table of ?plositavya

Deva

MasculineSingularDualPlural
Nominativeplositavyaḥ plositavyau plositavyāḥ
Vocativeplositavya plositavyau plositavyāḥ
Accusativeplositavyam plositavyau plositavyān
Instrumentalplositavyena plositavyābhyām plositavyaiḥ plositavyebhiḥ
Dativeplositavyāya plositavyābhyām plositavyebhyaḥ
Ablativeplositavyāt plositavyābhyām plositavyebhyaḥ
Genitiveplositavyasya plositavyayoḥ plositavyānām
Locativeplositavye plositavyayoḥ plositavyeṣu

Compound plositavya -

Adverb -plositavyam -plositavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria