Declension table of ?plosiṣyantī

Deva

FeminineSingularDualPlural
Nominativeplosiṣyantī plosiṣyantyau plosiṣyantyaḥ
Vocativeplosiṣyanti plosiṣyantyau plosiṣyantyaḥ
Accusativeplosiṣyantīm plosiṣyantyau plosiṣyantīḥ
Instrumentalplosiṣyantyā plosiṣyantībhyām plosiṣyantībhiḥ
Dativeplosiṣyantyai plosiṣyantībhyām plosiṣyantībhyaḥ
Ablativeplosiṣyantyāḥ plosiṣyantībhyām plosiṣyantībhyaḥ
Genitiveplosiṣyantyāḥ plosiṣyantyoḥ plosiṣyantīnām
Locativeplosiṣyantyām plosiṣyantyoḥ plosiṣyantīṣu

Compound plosiṣyanti - plosiṣyantī -

Adverb -plosiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria