Declension table of ?plosanīya

Deva

MasculineSingularDualPlural
Nominativeplosanīyaḥ plosanīyau plosanīyāḥ
Vocativeplosanīya plosanīyau plosanīyāḥ
Accusativeplosanīyam plosanīyau plosanīyān
Instrumentalplosanīyena plosanīyābhyām plosanīyaiḥ plosanīyebhiḥ
Dativeplosanīyāya plosanīyābhyām plosanīyebhyaḥ
Ablativeplosanīyāt plosanīyābhyām plosanīyebhyaḥ
Genitiveplosanīyasya plosanīyayoḥ plosanīyānām
Locativeplosanīye plosanīyayoḥ plosanīyeṣu

Compound plosanīya -

Adverb -plosanīyam -plosanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria