Conjugation tables of ?pis

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpesayāmi pesayāvaḥ pesayāmaḥ
Secondpesayasi pesayathaḥ pesayatha
Thirdpesayati pesayataḥ pesayanti


MiddleSingularDualPlural
Firstpesaye pesayāvahe pesayāmahe
Secondpesayase pesayethe pesayadhve
Thirdpesayate pesayete pesayante


PassiveSingularDualPlural
Firstpesye pesyāvahe pesyāmahe
Secondpesyase pesyethe pesyadhve
Thirdpesyate pesyete pesyante


Imperfect

ActiveSingularDualPlural
Firstapesayam apesayāva apesayāma
Secondapesayaḥ apesayatam apesayata
Thirdapesayat apesayatām apesayan


MiddleSingularDualPlural
Firstapesaye apesayāvahi apesayāmahi
Secondapesayathāḥ apesayethām apesayadhvam
Thirdapesayata apesayetām apesayanta


PassiveSingularDualPlural
Firstapesye apesyāvahi apesyāmahi
Secondapesyathāḥ apesyethām apesyadhvam
Thirdapesyata apesyetām apesyanta


Optative

ActiveSingularDualPlural
Firstpesayeyam pesayeva pesayema
Secondpesayeḥ pesayetam pesayeta
Thirdpesayet pesayetām pesayeyuḥ


MiddleSingularDualPlural
Firstpesayeya pesayevahi pesayemahi
Secondpesayethāḥ pesayeyāthām pesayedhvam
Thirdpesayeta pesayeyātām pesayeran


PassiveSingularDualPlural
Firstpesyeya pesyevahi pesyemahi
Secondpesyethāḥ pesyeyāthām pesyedhvam
Thirdpesyeta pesyeyātām pesyeran


Imperative

ActiveSingularDualPlural
Firstpesayāni pesayāva pesayāma
Secondpesaya pesayatam pesayata
Thirdpesayatu pesayatām pesayantu


MiddleSingularDualPlural
Firstpesayai pesayāvahai pesayāmahai
Secondpesayasva pesayethām pesayadhvam
Thirdpesayatām pesayetām pesayantām


PassiveSingularDualPlural
Firstpesyai pesyāvahai pesyāmahai
Secondpesyasva pesyethām pesyadhvam
Thirdpesyatām pesyetām pesyantām


Future

ActiveSingularDualPlural
Firstpesayiṣyāmi pesayiṣyāvaḥ pesayiṣyāmaḥ
Secondpesayiṣyasi pesayiṣyathaḥ pesayiṣyatha
Thirdpesayiṣyati pesayiṣyataḥ pesayiṣyanti


MiddleSingularDualPlural
Firstpesayiṣye pesayiṣyāvahe pesayiṣyāmahe
Secondpesayiṣyase pesayiṣyethe pesayiṣyadhve
Thirdpesayiṣyate pesayiṣyete pesayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpesayitāsmi pesayitāsvaḥ pesayitāsmaḥ
Secondpesayitāsi pesayitāsthaḥ pesayitāstha
Thirdpesayitā pesayitārau pesayitāraḥ

Participles

Past Passive Participle
pesita m. n. pesitā f.

Past Active Participle
pesitavat m. n. pesitavatī f.

Present Active Participle
pesayat m. n. pesayantī f.

Present Middle Participle
pesayamāna m. n. pesayamānā f.

Present Passive Participle
pesyamāna m. n. pesyamānā f.

Future Active Participle
pesayiṣyat m. n. pesayiṣyantī f.

Future Middle Participle
pesayiṣyamāṇa m. n. pesayiṣyamāṇā f.

Future Passive Participle
pesayitavya m. n. pesayitavyā f.

Future Passive Participle
peṣya m. n. peṣyā f.

Future Passive Participle
pesanīya m. n. pesanīyā f.

Indeclinable forms

Infinitive
pesayitum

Absolutive
pesayitvā

Absolutive
-pesayya

Periphrastic Perfect
pesayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria