Declension table of ?pesitavatī

Deva

FeminineSingularDualPlural
Nominativepesitavatī pesitavatyau pesitavatyaḥ
Vocativepesitavati pesitavatyau pesitavatyaḥ
Accusativepesitavatīm pesitavatyau pesitavatīḥ
Instrumentalpesitavatyā pesitavatībhyām pesitavatībhiḥ
Dativepesitavatyai pesitavatībhyām pesitavatībhyaḥ
Ablativepesitavatyāḥ pesitavatībhyām pesitavatībhyaḥ
Genitivepesitavatyāḥ pesitavatyoḥ pesitavatīnām
Locativepesitavatyām pesitavatyoḥ pesitavatīṣu

Compound pesitavati - pesitavatī -

Adverb -pesitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria