Declension table of ?pesayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepesayiṣyamāṇaḥ pesayiṣyamāṇau pesayiṣyamāṇāḥ
Vocativepesayiṣyamāṇa pesayiṣyamāṇau pesayiṣyamāṇāḥ
Accusativepesayiṣyamāṇam pesayiṣyamāṇau pesayiṣyamāṇān
Instrumentalpesayiṣyamāṇena pesayiṣyamāṇābhyām pesayiṣyamāṇaiḥ pesayiṣyamāṇebhiḥ
Dativepesayiṣyamāṇāya pesayiṣyamāṇābhyām pesayiṣyamāṇebhyaḥ
Ablativepesayiṣyamāṇāt pesayiṣyamāṇābhyām pesayiṣyamāṇebhyaḥ
Genitivepesayiṣyamāṇasya pesayiṣyamāṇayoḥ pesayiṣyamāṇānām
Locativepesayiṣyamāṇe pesayiṣyamāṇayoḥ pesayiṣyamāṇeṣu

Compound pesayiṣyamāṇa -

Adverb -pesayiṣyamāṇam -pesayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria