Declension table of ?pesita

Deva

MasculineSingularDualPlural
Nominativepesitaḥ pesitau pesitāḥ
Vocativepesita pesitau pesitāḥ
Accusativepesitam pesitau pesitān
Instrumentalpesitena pesitābhyām pesitaiḥ pesitebhiḥ
Dativepesitāya pesitābhyām pesitebhyaḥ
Ablativepesitāt pesitābhyām pesitebhyaḥ
Genitivepesitasya pesitayoḥ pesitānām
Locativepesite pesitayoḥ pesiteṣu

Compound pesita -

Adverb -pesitam -pesitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria