Declension table of ?pesayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepesayiṣyamāṇā pesayiṣyamāṇe pesayiṣyamāṇāḥ
Vocativepesayiṣyamāṇe pesayiṣyamāṇe pesayiṣyamāṇāḥ
Accusativepesayiṣyamāṇām pesayiṣyamāṇe pesayiṣyamāṇāḥ
Instrumentalpesayiṣyamāṇayā pesayiṣyamāṇābhyām pesayiṣyamāṇābhiḥ
Dativepesayiṣyamāṇāyai pesayiṣyamāṇābhyām pesayiṣyamāṇābhyaḥ
Ablativepesayiṣyamāṇāyāḥ pesayiṣyamāṇābhyām pesayiṣyamāṇābhyaḥ
Genitivepesayiṣyamāṇāyāḥ pesayiṣyamāṇayoḥ pesayiṣyamāṇānām
Locativepesayiṣyamāṇāyām pesayiṣyamāṇayoḥ pesayiṣyamāṇāsu

Adverb -pesayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria