Conjugation tables of paś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpaśayāmi paśayāvaḥ paśayāmaḥ
Secondpaśayasi paśayathaḥ paśayatha
Thirdpaśayati paśayataḥ paśayanti


MiddleSingularDualPlural
Firstpaśaye paśayāvahe paśayāmahe
Secondpaśayase paśayethe paśayadhve
Thirdpaśayate paśayete paśayante


PassiveSingularDualPlural
Firstpaśye paśyāvahe paśyāmahe
Secondpaśyase paśyethe paśyadhve
Thirdpaśyate paśyete paśyante


Imperfect

ActiveSingularDualPlural
Firstapaśayam apaśayāva apaśayāma
Secondapaśayaḥ apaśayatam apaśayata
Thirdapaśayat apaśayatām apaśayan


MiddleSingularDualPlural
Firstapaśaye apaśayāvahi apaśayāmahi
Secondapaśayathāḥ apaśayethām apaśayadhvam
Thirdapaśayata apaśayetām apaśayanta


PassiveSingularDualPlural
Firstapaśye apaśyāvahi apaśyāmahi
Secondapaśyathāḥ apaśyethām apaśyadhvam
Thirdapaśyata apaśyetām apaśyanta


Optative

ActiveSingularDualPlural
Firstpaśayeyam paśayeva paśayema
Secondpaśayeḥ paśayetam paśayeta
Thirdpaśayet paśayetām paśayeyuḥ


MiddleSingularDualPlural
Firstpaśayeya paśayevahi paśayemahi
Secondpaśayethāḥ paśayeyāthām paśayedhvam
Thirdpaśayeta paśayeyātām paśayeran


PassiveSingularDualPlural
Firstpaśyeya paśyevahi paśyemahi
Secondpaśyethāḥ paśyeyāthām paśyedhvam
Thirdpaśyeta paśyeyātām paśyeran


Imperative

ActiveSingularDualPlural
Firstpaśayāni paśayāva paśayāma
Secondpaśaya paśayatam paśayata
Thirdpaśayatu paśayatām paśayantu


MiddleSingularDualPlural
Firstpaśayai paśayāvahai paśayāmahai
Secondpaśayasva paśayethām paśayadhvam
Thirdpaśayatām paśayetām paśayantām


PassiveSingularDualPlural
Firstpaśyai paśyāvahai paśyāmahai
Secondpaśyasva paśyethām paśyadhvam
Thirdpaśyatām paśyetām paśyantām


Future

ActiveSingularDualPlural
Firstpaśayiṣyāmi paśayiṣyāvaḥ paśayiṣyāmaḥ
Secondpaśayiṣyasi paśayiṣyathaḥ paśayiṣyatha
Thirdpaśayiṣyati paśayiṣyataḥ paśayiṣyanti


MiddleSingularDualPlural
Firstpaśayiṣye paśayiṣyāvahe paśayiṣyāmahe
Secondpaśayiṣyase paśayiṣyethe paśayiṣyadhve
Thirdpaśayiṣyate paśayiṣyete paśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpaśayitāsmi paśayitāsvaḥ paśayitāsmaḥ
Secondpaśayitāsi paśayitāsthaḥ paśayitāstha
Thirdpaśayitā paśayitārau paśayitāraḥ

Participles

Past Passive Participle
paśita m. n. paśitā f.

Past Active Participle
paśitavat m. n. paśitavatī f.

Present Active Participle
paśayat m. n. paśayantī f.

Present Middle Participle
paśayamāna m. n. paśayamānā f.

Present Passive Participle
paśyamāna m. n. paśyamānā f.

Future Active Participle
paśayiṣyat m. n. paśayiṣyantī f.

Future Middle Participle
paśayiṣyamāṇa m. n. paśayiṣyamāṇā f.

Future Passive Participle
paśya m. n. paśyā f.

Future Passive Participle
paśanīya m. n. paśanīyā f.

Indeclinable forms

Infinitive
paśayitum

Absolutive
paśayitvā

Absolutive
-paśayya

Periphrastic Perfect
paśayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria