तिङन्तावली पश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपशयति पशयतः पशयन्ति
मध्यमपशयसि पशयथः पशयथ
उत्तमपशयामि पशयावः पशयामः


आत्मनेपदेएकद्विबहु
प्रथमपशयते पशयेते पशयन्ते
मध्यमपशयसे पशयेथे पशयध्वे
उत्तमपशये पशयावहे पशयामहे


कर्मणिएकद्विबहु
प्रथमपश्यते पश्येते पश्यन्ते
मध्यमपश्यसे पश्येथे पश्यध्वे
उत्तमपश्ये पश्यावहे पश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपशयत् अपशयताम् अपशयन्
मध्यमअपशयः अपशयतम् अपशयत
उत्तमअपशयम् अपशयाव अपशयाम


आत्मनेपदेएकद्विबहु
प्रथमअपशयत अपशयेताम् अपशयन्त
मध्यमअपशयथाः अपशयेथाम् अपशयध्वम्
उत्तमअपशये अपशयावहि अपशयामहि


कर्मणिएकद्विबहु
प्रथमअपश्यत अपश्येताम् अपश्यन्त
मध्यमअपश्यथाः अपश्येथाम् अपश्यध्वम्
उत्तमअपश्ये अपश्यावहि अपश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपशयेत् पशयेताम् पशयेयुः
मध्यमपशयेः पशयेतम् पशयेत
उत्तमपशयेयम् पशयेव पशयेम


आत्मनेपदेएकद्विबहु
प्रथमपशयेत पशयेयाताम् पशयेरन्
मध्यमपशयेथाः पशयेयाथाम् पशयेध्वम्
उत्तमपशयेय पशयेवहि पशयेमहि


कर्मणिएकद्विबहु
प्रथमपश्येत पश्येयाताम् पश्येरन्
मध्यमपश्येथाः पश्येयाथाम् पश्येध्वम्
उत्तमपश्येय पश्येवहि पश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपशयतु पशयताम् पशयन्तु
मध्यमपशय पशयतम् पशयत
उत्तमपशयानि पशयाव पशयाम


आत्मनेपदेएकद्विबहु
प्रथमपशयताम् पशयेताम् पशयन्ताम्
मध्यमपशयस्व पशयेथाम् पशयध्वम्
उत्तमपशयै पशयावहै पशयामहै


कर्मणिएकद्विबहु
प्रथमपश्यताम् पश्येताम् पश्यन्ताम्
मध्यमपश्यस्व पश्येथाम् पश्यध्वम्
उत्तमपश्यै पश्यावहै पश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपशयिष्यति पशयिष्यतः पशयिष्यन्ति
मध्यमपशयिष्यसि पशयिष्यथः पशयिष्यथ
उत्तमपशयिष्यामि पशयिष्यावः पशयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपशयिष्यते पशयिष्येते पशयिष्यन्ते
मध्यमपशयिष्यसे पशयिष्येथे पशयिष्यध्वे
उत्तमपशयिष्ये पशयिष्यावहे पशयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपशयिता पशयितारौ पशयितारः
मध्यमपशयितासि पशयितास्थः पशयितास्थ
उत्तमपशयितास्मि पशयितास्वः पशयितास्मः

कृदन्त

क्त
पशित m. n. पशिता f.

क्तवतु
पशितवत् m. n. पशितवती f.

शतृ
पशयत् m. n. पशयन्ती f.

शानच्
पशयमान m. n. पशयमाना f.

शानच् कर्मणि
पश्यमान m. n. पश्यमाना f.

लुडादेश पर
पशयिष्यत् m. n. पशयिष्यन्ती f.

लुडादेश आत्म
पशयिष्यमाण m. n. पशयिष्यमाणा f.

यत्
पश्य m. n. पश्या f.

अनीयर्
पशनीय m. n. पशनीया f.

अव्यय

तुमुन्
पशयितुम्

क्त्वा
पशयित्वा

ल्यप्
॰पशय्य

लिट्
पशयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria