Declension table of ?paśayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepaśayiṣyamāṇaḥ paśayiṣyamāṇau paśayiṣyamāṇāḥ
Vocativepaśayiṣyamāṇa paśayiṣyamāṇau paśayiṣyamāṇāḥ
Accusativepaśayiṣyamāṇam paśayiṣyamāṇau paśayiṣyamāṇān
Instrumentalpaśayiṣyamāṇena paśayiṣyamāṇābhyām paśayiṣyamāṇaiḥ paśayiṣyamāṇebhiḥ
Dativepaśayiṣyamāṇāya paśayiṣyamāṇābhyām paśayiṣyamāṇebhyaḥ
Ablativepaśayiṣyamāṇāt paśayiṣyamāṇābhyām paśayiṣyamāṇebhyaḥ
Genitivepaśayiṣyamāṇasya paśayiṣyamāṇayoḥ paśayiṣyamāṇānām
Locativepaśayiṣyamāṇe paśayiṣyamāṇayoḥ paśayiṣyamāṇeṣu

Compound paśayiṣyamāṇa -

Adverb -paśayiṣyamāṇam -paśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria