Declension table of ?paśitavat

Deva

NeuterSingularDualPlural
Nominativepaśitavat paśitavantī paśitavatī paśitavanti
Vocativepaśitavat paśitavantī paśitavatī paśitavanti
Accusativepaśitavat paśitavantī paśitavatī paśitavanti
Instrumentalpaśitavatā paśitavadbhyām paśitavadbhiḥ
Dativepaśitavate paśitavadbhyām paśitavadbhyaḥ
Ablativepaśitavataḥ paśitavadbhyām paśitavadbhyaḥ
Genitivepaśitavataḥ paśitavatoḥ paśitavatām
Locativepaśitavati paśitavatoḥ paśitavatsu

Adverb -paśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria