Declension table of ?paśitavat

Deva

MasculineSingularDualPlural
Nominativepaśitavān paśitavantau paśitavantaḥ
Vocativepaśitavan paśitavantau paśitavantaḥ
Accusativepaśitavantam paśitavantau paśitavataḥ
Instrumentalpaśitavatā paśitavadbhyām paśitavadbhiḥ
Dativepaśitavate paśitavadbhyām paśitavadbhyaḥ
Ablativepaśitavataḥ paśitavadbhyām paśitavadbhyaḥ
Genitivepaśitavataḥ paśitavatoḥ paśitavatām
Locativepaśitavati paśitavatoḥ paśitavatsu

Compound paśitavat -

Adverb -paśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria