Conjugation tables of pāl

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpālayāmi pālayāvaḥ pālayāmaḥ
Secondpālayasi pālayathaḥ pālayatha
Thirdpālayati pālayataḥ pālayanti


MiddleSingularDualPlural
Firstpālaye pālayāvahe pālayāmahe
Secondpālayase pālayethe pālayadhve
Thirdpālayate pālayete pālayante


PassiveSingularDualPlural
Firstpālye pālyāvahe pālyāmahe
Secondpālyase pālyethe pālyadhve
Thirdpālyate pālyete pālyante


Imperfect

ActiveSingularDualPlural
Firstapālayam apālayāva apālayāma
Secondapālayaḥ apālayatam apālayata
Thirdapālayat apālayatām apālayan


MiddleSingularDualPlural
Firstapālaye apālayāvahi apālayāmahi
Secondapālayathāḥ apālayethām apālayadhvam
Thirdapālayata apālayetām apālayanta


PassiveSingularDualPlural
Firstapālye apālyāvahi apālyāmahi
Secondapālyathāḥ apālyethām apālyadhvam
Thirdapālyata apālyetām apālyanta


Optative

ActiveSingularDualPlural
Firstpālayeyam pālayeva pālayema
Secondpālayeḥ pālayetam pālayeta
Thirdpālayet pālayetām pālayeyuḥ


MiddleSingularDualPlural
Firstpālayeya pālayevahi pālayemahi
Secondpālayethāḥ pālayeyāthām pālayedhvam
Thirdpālayeta pālayeyātām pālayeran


PassiveSingularDualPlural
Firstpālyeya pālyevahi pālyemahi
Secondpālyethāḥ pālyeyāthām pālyedhvam
Thirdpālyeta pālyeyātām pālyeran


Imperative

ActiveSingularDualPlural
Firstpālayāni pālayāva pālayāma
Secondpālaya pālayatam pālayata
Thirdpālayatu pālayatām pālayantu


MiddleSingularDualPlural
Firstpālayai pālayāvahai pālayāmahai
Secondpālayasva pālayethām pālayadhvam
Thirdpālayatām pālayetām pālayantām


PassiveSingularDualPlural
Firstpālyai pālyāvahai pālyāmahai
Secondpālyasva pālyethām pālyadhvam
Thirdpālyatām pālyetām pālyantām


Future

ActiveSingularDualPlural
Firstpālayiṣyāmi pālayiṣyāvaḥ pālayiṣyāmaḥ
Secondpālayiṣyasi pālayiṣyathaḥ pālayiṣyatha
Thirdpālayiṣyati pālayiṣyataḥ pālayiṣyanti


MiddleSingularDualPlural
Firstpālayiṣye pālayiṣyāvahe pālayiṣyāmahe
Secondpālayiṣyase pālayiṣyethe pālayiṣyadhve
Thirdpālayiṣyate pālayiṣyete pālayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpālayitāsmi pālayitāsvaḥ pālayitāsmaḥ
Secondpālayitāsi pālayitāsthaḥ pālayitāstha
Thirdpālayitā pālayitārau pālayitāraḥ

Participles

Past Passive Participle
pālita m. n. pālitā f.

Past Active Participle
pālitavat m. n. pālitavatī f.

Present Active Participle
pālayat m. n. pālayantī f.

Present Middle Participle
pālayamāna m. n. pālayamānā f.

Present Passive Participle
pālyamāna m. n. pālyamānā f.

Future Active Participle
pālayiṣyat m. n. pālayiṣyantī f.

Future Middle Participle
pālayiṣyamāṇa m. n. pālayiṣyamāṇā f.

Future Passive Participle
pālayitavya m. n. pālayitavyā f.

Future Passive Participle
pālya m. n. pālyā f.

Future Passive Participle
pālanīya m. n. pālanīyā f.

Indeclinable forms

Infinitive
pālayitum

Absolutive
pālayitvā

Absolutive
-pālya

Periphrastic Perfect
pālayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria