Declension table of ?pālayitavya

Deva

NeuterSingularDualPlural
Nominativepālayitavyam pālayitavye pālayitavyāni
Vocativepālayitavya pālayitavye pālayitavyāni
Accusativepālayitavyam pālayitavye pālayitavyāni
Instrumentalpālayitavyena pālayitavyābhyām pālayitavyaiḥ
Dativepālayitavyāya pālayitavyābhyām pālayitavyebhyaḥ
Ablativepālayitavyāt pālayitavyābhyām pālayitavyebhyaḥ
Genitivepālayitavyasya pālayitavyayoḥ pālayitavyānām
Locativepālayitavye pālayitavyayoḥ pālayitavyeṣu

Compound pālayitavya -

Adverb -pālayitavyam -pālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria