Declension table of ?pālayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepālayiṣyantī pālayiṣyantyau pālayiṣyantyaḥ
Vocativepālayiṣyanti pālayiṣyantyau pālayiṣyantyaḥ
Accusativepālayiṣyantīm pālayiṣyantyau pālayiṣyantīḥ
Instrumentalpālayiṣyantyā pālayiṣyantībhyām pālayiṣyantībhiḥ
Dativepālayiṣyantyai pālayiṣyantībhyām pālayiṣyantībhyaḥ
Ablativepālayiṣyantyāḥ pālayiṣyantībhyām pālayiṣyantībhyaḥ
Genitivepālayiṣyantyāḥ pālayiṣyantyoḥ pālayiṣyantīnām
Locativepālayiṣyantyām pālayiṣyantyoḥ pālayiṣyantīṣu

Compound pālayiṣyanti - pālayiṣyantī -

Adverb -pālayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria