Declension table of ?pālayitavyā

Deva

FeminineSingularDualPlural
Nominativepālayitavyā pālayitavye pālayitavyāḥ
Vocativepālayitavye pālayitavye pālayitavyāḥ
Accusativepālayitavyām pālayitavye pālayitavyāḥ
Instrumentalpālayitavyayā pālayitavyābhyām pālayitavyābhiḥ
Dativepālayitavyāyai pālayitavyābhyām pālayitavyābhyaḥ
Ablativepālayitavyāyāḥ pālayitavyābhyām pālayitavyābhyaḥ
Genitivepālayitavyāyāḥ pālayitavyayoḥ pālayitavyānām
Locativepālayitavyāyām pālayitavyayoḥ pālayitavyāsu

Adverb -pālayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria