Conjugation tables of ?paṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpaṃsayāmi paṃsayāvaḥ paṃsayāmaḥ
Secondpaṃsayasi paṃsayathaḥ paṃsayatha
Thirdpaṃsayati paṃsayataḥ paṃsayanti


MiddleSingularDualPlural
Firstpaṃsaye paṃsayāvahe paṃsayāmahe
Secondpaṃsayase paṃsayethe paṃsayadhve
Thirdpaṃsayate paṃsayete paṃsayante


PassiveSingularDualPlural
Firstpaṃsye paṃsyāvahe paṃsyāmahe
Secondpaṃsyase paṃsyethe paṃsyadhve
Thirdpaṃsyate paṃsyete paṃsyante


Imperfect

ActiveSingularDualPlural
Firstapaṃsayam apaṃsayāva apaṃsayāma
Secondapaṃsayaḥ apaṃsayatam apaṃsayata
Thirdapaṃsayat apaṃsayatām apaṃsayan


MiddleSingularDualPlural
Firstapaṃsaye apaṃsayāvahi apaṃsayāmahi
Secondapaṃsayathāḥ apaṃsayethām apaṃsayadhvam
Thirdapaṃsayata apaṃsayetām apaṃsayanta


PassiveSingularDualPlural
Firstapaṃsye apaṃsyāvahi apaṃsyāmahi
Secondapaṃsyathāḥ apaṃsyethām apaṃsyadhvam
Thirdapaṃsyata apaṃsyetām apaṃsyanta


Optative

ActiveSingularDualPlural
Firstpaṃsayeyam paṃsayeva paṃsayema
Secondpaṃsayeḥ paṃsayetam paṃsayeta
Thirdpaṃsayet paṃsayetām paṃsayeyuḥ


MiddleSingularDualPlural
Firstpaṃsayeya paṃsayevahi paṃsayemahi
Secondpaṃsayethāḥ paṃsayeyāthām paṃsayedhvam
Thirdpaṃsayeta paṃsayeyātām paṃsayeran


PassiveSingularDualPlural
Firstpaṃsyeya paṃsyevahi paṃsyemahi
Secondpaṃsyethāḥ paṃsyeyāthām paṃsyedhvam
Thirdpaṃsyeta paṃsyeyātām paṃsyeran


Imperative

ActiveSingularDualPlural
Firstpaṃsayāni paṃsayāva paṃsayāma
Secondpaṃsaya paṃsayatam paṃsayata
Thirdpaṃsayatu paṃsayatām paṃsayantu


MiddleSingularDualPlural
Firstpaṃsayai paṃsayāvahai paṃsayāmahai
Secondpaṃsayasva paṃsayethām paṃsayadhvam
Thirdpaṃsayatām paṃsayetām paṃsayantām


PassiveSingularDualPlural
Firstpaṃsyai paṃsyāvahai paṃsyāmahai
Secondpaṃsyasva paṃsyethām paṃsyadhvam
Thirdpaṃsyatām paṃsyetām paṃsyantām


Future

ActiveSingularDualPlural
Firstpaṃsayiṣyāmi paṃsayiṣyāvaḥ paṃsayiṣyāmaḥ
Secondpaṃsayiṣyasi paṃsayiṣyathaḥ paṃsayiṣyatha
Thirdpaṃsayiṣyati paṃsayiṣyataḥ paṃsayiṣyanti


MiddleSingularDualPlural
Firstpaṃsayiṣye paṃsayiṣyāvahe paṃsayiṣyāmahe
Secondpaṃsayiṣyase paṃsayiṣyethe paṃsayiṣyadhve
Thirdpaṃsayiṣyate paṃsayiṣyete paṃsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpaṃsayitāsmi paṃsayitāsvaḥ paṃsayitāsmaḥ
Secondpaṃsayitāsi paṃsayitāsthaḥ paṃsayitāstha
Thirdpaṃsayitā paṃsayitārau paṃsayitāraḥ

Participles

Past Passive Participle
paṃsita m. n. paṃsitā f.

Past Active Participle
paṃsitavat m. n. paṃsitavatī f.

Present Active Participle
paṃsayat m. n. paṃsayantī f.

Present Middle Participle
paṃsayamāna m. n. paṃsayamānā f.

Present Passive Participle
paṃsyamāna m. n. paṃsyamānā f.

Future Active Participle
paṃsayiṣyat m. n. paṃsayiṣyantī f.

Future Middle Participle
paṃsayiṣyamāṇa m. n. paṃsayiṣyamāṇā f.

Future Passive Participle
paṃsayitavya m. n. paṃsayitavyā f.

Future Passive Participle
paṃsya m. n. paṃsyā f.

Future Passive Participle
paṃsanīya m. n. paṃsanīyā f.

Indeclinable forms

Infinitive
paṃsayitum

Absolutive
paṃsayitvā

Absolutive
-paṃsya

Periphrastic Perfect
paṃsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria