Declension table of ?paṃsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepaṃsayiṣyamāṇā paṃsayiṣyamāṇe paṃsayiṣyamāṇāḥ
Vocativepaṃsayiṣyamāṇe paṃsayiṣyamāṇe paṃsayiṣyamāṇāḥ
Accusativepaṃsayiṣyamāṇām paṃsayiṣyamāṇe paṃsayiṣyamāṇāḥ
Instrumentalpaṃsayiṣyamāṇayā paṃsayiṣyamāṇābhyām paṃsayiṣyamāṇābhiḥ
Dativepaṃsayiṣyamāṇāyai paṃsayiṣyamāṇābhyām paṃsayiṣyamāṇābhyaḥ
Ablativepaṃsayiṣyamāṇāyāḥ paṃsayiṣyamāṇābhyām paṃsayiṣyamāṇābhyaḥ
Genitivepaṃsayiṣyamāṇāyāḥ paṃsayiṣyamāṇayoḥ paṃsayiṣyamāṇānām
Locativepaṃsayiṣyamāṇāyām paṃsayiṣyamāṇayoḥ paṃsayiṣyamāṇāsu

Adverb -paṃsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria