Declension table of ?paṃsayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepaṃsayiṣyamāṇam paṃsayiṣyamāṇe paṃsayiṣyamāṇāni
Vocativepaṃsayiṣyamāṇa paṃsayiṣyamāṇe paṃsayiṣyamāṇāni
Accusativepaṃsayiṣyamāṇam paṃsayiṣyamāṇe paṃsayiṣyamāṇāni
Instrumentalpaṃsayiṣyamāṇena paṃsayiṣyamāṇābhyām paṃsayiṣyamāṇaiḥ
Dativepaṃsayiṣyamāṇāya paṃsayiṣyamāṇābhyām paṃsayiṣyamāṇebhyaḥ
Ablativepaṃsayiṣyamāṇāt paṃsayiṣyamāṇābhyām paṃsayiṣyamāṇebhyaḥ
Genitivepaṃsayiṣyamāṇasya paṃsayiṣyamāṇayoḥ paṃsayiṣyamāṇānām
Locativepaṃsayiṣyamāṇe paṃsayiṣyamāṇayoḥ paṃsayiṣyamāṇeṣu

Compound paṃsayiṣyamāṇa -

Adverb -paṃsayiṣyamāṇam -paṃsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria