Conjugation tables of nard

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnardāmi nardāvaḥ nardāmaḥ
Secondnardasi nardathaḥ nardatha
Thirdnardati nardataḥ nardanti


PassiveSingularDualPlural
Firstnardye nardyāvahe nardyāmahe
Secondnardyase nardyethe nardyadhve
Thirdnardyate nardyete nardyante


Imperfect

ActiveSingularDualPlural
Firstanardam anardāva anardāma
Secondanardaḥ anardatam anardata
Thirdanardat anardatām anardan


PassiveSingularDualPlural
Firstanardye anardyāvahi anardyāmahi
Secondanardyathāḥ anardyethām anardyadhvam
Thirdanardyata anardyetām anardyanta


Optative

ActiveSingularDualPlural
Firstnardeyam nardeva nardema
Secondnardeḥ nardetam nardeta
Thirdnardet nardetām nardeyuḥ


PassiveSingularDualPlural
Firstnardyeya nardyevahi nardyemahi
Secondnardyethāḥ nardyeyāthām nardyedhvam
Thirdnardyeta nardyeyātām nardyeran


Imperative

ActiveSingularDualPlural
Firstnardāni nardāva nardāma
Secondnarda nardatam nardata
Thirdnardatu nardatām nardantu


PassiveSingularDualPlural
Firstnardyai nardyāvahai nardyāmahai
Secondnardyasva nardyethām nardyadhvam
Thirdnardyatām nardyetām nardyantām


Future

ActiveSingularDualPlural
Firstnardiṣyāmi nardiṣyāvaḥ nardiṣyāmaḥ
Secondnardiṣyasi nardiṣyathaḥ nardiṣyatha
Thirdnardiṣyati nardiṣyataḥ nardiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstnarditāsmi narditāsvaḥ narditāsmaḥ
Secondnarditāsi narditāsthaḥ narditāstha
Thirdnarditā narditārau narditāraḥ


Perfect

ActiveSingularDualPlural
Firstnanarda nanardiva nanardima
Secondnanarditha nanardathuḥ nanarda
Thirdnanarda nanardatuḥ nanarduḥ


Benedictive

ActiveSingularDualPlural
Firstnardyāsam nardyāsva nardyāsma
Secondnardyāḥ nardyāstam nardyāsta
Thirdnardyāt nardyāstām nardyāsuḥ

Participles

Past Passive Participle
nardita m. n. narditā f.

Past Active Participle
narditavat m. n. narditavatī f.

Present Active Participle
nardat m. n. nardantī f.

Present Passive Participle
nardyamāna m. n. nardyamānā f.

Future Active Participle
nardiṣyat m. n. nardiṣyantī f.

Future Passive Participle
narditavya m. n. narditavyā f.

Future Passive Participle
nardya m. n. nardyā f.

Future Passive Participle
nardanīya m. n. nardanīyā f.

Perfect Active Participle
nanardvas m. n. nanarduṣī f.

Indeclinable forms

Infinitive
narditum

Absolutive
narditvā

Absolutive
-nardya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria