Declension table of ?nardiṣyat

Deva

NeuterSingularDualPlural
Nominativenardiṣyat nardiṣyantī nardiṣyatī nardiṣyanti
Vocativenardiṣyat nardiṣyantī nardiṣyatī nardiṣyanti
Accusativenardiṣyat nardiṣyantī nardiṣyatī nardiṣyanti
Instrumentalnardiṣyatā nardiṣyadbhyām nardiṣyadbhiḥ
Dativenardiṣyate nardiṣyadbhyām nardiṣyadbhyaḥ
Ablativenardiṣyataḥ nardiṣyadbhyām nardiṣyadbhyaḥ
Genitivenardiṣyataḥ nardiṣyatoḥ nardiṣyatām
Locativenardiṣyati nardiṣyatoḥ nardiṣyatsu

Adverb -nardiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria