Declension table of nardat

Deva

NeuterSingularDualPlural
Nominativenardat nardantī nardatī nardanti
Vocativenardat nardantī nardatī nardanti
Accusativenardat nardantī nardatī nardanti
Instrumentalnardatā nardadbhyām nardadbhiḥ
Dativenardate nardadbhyām nardadbhyaḥ
Ablativenardataḥ nardadbhyām nardadbhyaḥ
Genitivenardataḥ nardatoḥ nardatām
Locativenardati nardatoḥ nardatsu

Adverb -nardatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria