Declension table of ?nardiṣyat

Deva

MasculineSingularDualPlural
Nominativenardiṣyan nardiṣyantau nardiṣyantaḥ
Vocativenardiṣyan nardiṣyantau nardiṣyantaḥ
Accusativenardiṣyantam nardiṣyantau nardiṣyataḥ
Instrumentalnardiṣyatā nardiṣyadbhyām nardiṣyadbhiḥ
Dativenardiṣyate nardiṣyadbhyām nardiṣyadbhyaḥ
Ablativenardiṣyataḥ nardiṣyadbhyām nardiṣyadbhyaḥ
Genitivenardiṣyataḥ nardiṣyatoḥ nardiṣyatām
Locativenardiṣyati nardiṣyatoḥ nardiṣyatsu

Compound nardiṣyat -

Adverb -nardiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria