Declension table of ?narditavya

Deva

NeuterSingularDualPlural
Nominativenarditavyam narditavye narditavyāni
Vocativenarditavya narditavye narditavyāni
Accusativenarditavyam narditavye narditavyāni
Instrumentalnarditavyena narditavyābhyām narditavyaiḥ
Dativenarditavyāya narditavyābhyām narditavyebhyaḥ
Ablativenarditavyāt narditavyābhyām narditavyebhyaḥ
Genitivenarditavyasya narditavyayoḥ narditavyānām
Locativenarditavye narditavyayoḥ narditavyeṣu

Compound narditavya -

Adverb -narditavyam -narditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria