Conjugation tables of ?marc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmarcayāmi marcayāvaḥ marcayāmaḥ
Secondmarcayasi marcayathaḥ marcayatha
Thirdmarcayati marcayataḥ marcayanti


MiddleSingularDualPlural
Firstmarcaye marcayāvahe marcayāmahe
Secondmarcayase marcayethe marcayadhve
Thirdmarcayate marcayete marcayante


PassiveSingularDualPlural
Firstmarcye marcyāvahe marcyāmahe
Secondmarcyase marcyethe marcyadhve
Thirdmarcyate marcyete marcyante


Imperfect

ActiveSingularDualPlural
Firstamarcayam amarcayāva amarcayāma
Secondamarcayaḥ amarcayatam amarcayata
Thirdamarcayat amarcayatām amarcayan


MiddleSingularDualPlural
Firstamarcaye amarcayāvahi amarcayāmahi
Secondamarcayathāḥ amarcayethām amarcayadhvam
Thirdamarcayata amarcayetām amarcayanta


PassiveSingularDualPlural
Firstamarcye amarcyāvahi amarcyāmahi
Secondamarcyathāḥ amarcyethām amarcyadhvam
Thirdamarcyata amarcyetām amarcyanta


Optative

ActiveSingularDualPlural
Firstmarcayeyam marcayeva marcayema
Secondmarcayeḥ marcayetam marcayeta
Thirdmarcayet marcayetām marcayeyuḥ


MiddleSingularDualPlural
Firstmarcayeya marcayevahi marcayemahi
Secondmarcayethāḥ marcayeyāthām marcayedhvam
Thirdmarcayeta marcayeyātām marcayeran


PassiveSingularDualPlural
Firstmarcyeya marcyevahi marcyemahi
Secondmarcyethāḥ marcyeyāthām marcyedhvam
Thirdmarcyeta marcyeyātām marcyeran


Imperative

ActiveSingularDualPlural
Firstmarcayāni marcayāva marcayāma
Secondmarcaya marcayatam marcayata
Thirdmarcayatu marcayatām marcayantu


MiddleSingularDualPlural
Firstmarcayai marcayāvahai marcayāmahai
Secondmarcayasva marcayethām marcayadhvam
Thirdmarcayatām marcayetām marcayantām


PassiveSingularDualPlural
Firstmarcyai marcyāvahai marcyāmahai
Secondmarcyasva marcyethām marcyadhvam
Thirdmarcyatām marcyetām marcyantām


Future

ActiveSingularDualPlural
Firstmarcayiṣyāmi marcayiṣyāvaḥ marcayiṣyāmaḥ
Secondmarcayiṣyasi marcayiṣyathaḥ marcayiṣyatha
Thirdmarcayiṣyati marcayiṣyataḥ marcayiṣyanti


MiddleSingularDualPlural
Firstmarcayiṣye marcayiṣyāvahe marcayiṣyāmahe
Secondmarcayiṣyase marcayiṣyethe marcayiṣyadhve
Thirdmarcayiṣyate marcayiṣyete marcayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmarcayitāsmi marcayitāsvaḥ marcayitāsmaḥ
Secondmarcayitāsi marcayitāsthaḥ marcayitāstha
Thirdmarcayitā marcayitārau marcayitāraḥ

Participles

Past Passive Participle
marcita m. n. marcitā f.

Past Active Participle
marcitavat m. n. marcitavatī f.

Present Active Participle
marcayat m. n. marcayantī f.

Present Middle Participle
marcayamāna m. n. marcayamānā f.

Present Passive Participle
marcyamāna m. n. marcyamānā f.

Future Active Participle
marcayiṣyat m. n. marcayiṣyantī f.

Future Middle Participle
marcayiṣyamāṇa m. n. marcayiṣyamāṇā f.

Future Passive Participle
marcayitavya m. n. marcayitavyā f.

Future Passive Participle
marcya m. n. marcyā f.

Future Passive Participle
marcanīya m. n. marcanīyā f.

Indeclinable forms

Infinitive
marcayitum

Absolutive
marcayitvā

Absolutive
-marcya

Periphrastic Perfect
marcayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria