Declension table of ?marcitavatī

Deva

FeminineSingularDualPlural
Nominativemarcitavatī marcitavatyau marcitavatyaḥ
Vocativemarcitavati marcitavatyau marcitavatyaḥ
Accusativemarcitavatīm marcitavatyau marcitavatīḥ
Instrumentalmarcitavatyā marcitavatībhyām marcitavatībhiḥ
Dativemarcitavatyai marcitavatībhyām marcitavatībhyaḥ
Ablativemarcitavatyāḥ marcitavatībhyām marcitavatībhyaḥ
Genitivemarcitavatyāḥ marcitavatyoḥ marcitavatīnām
Locativemarcitavatyām marcitavatyoḥ marcitavatīṣu

Compound marcitavati - marcitavatī -

Adverb -marcitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria