Declension table of ?marcitavat

Deva

MasculineSingularDualPlural
Nominativemarcitavān marcitavantau marcitavantaḥ
Vocativemarcitavan marcitavantau marcitavantaḥ
Accusativemarcitavantam marcitavantau marcitavataḥ
Instrumentalmarcitavatā marcitavadbhyām marcitavadbhiḥ
Dativemarcitavate marcitavadbhyām marcitavadbhyaḥ
Ablativemarcitavataḥ marcitavadbhyām marcitavadbhyaḥ
Genitivemarcitavataḥ marcitavatoḥ marcitavatām
Locativemarcitavati marcitavatoḥ marcitavatsu

Compound marcitavat -

Adverb -marcitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria