तिङन्तावली ?मर्च्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममर्चयति मर्चयतः मर्चयन्ति
मध्यममर्चयसि मर्चयथः मर्चयथ
उत्तममर्चयामि मर्चयावः मर्चयामः


आत्मनेपदेएकद्विबहु
प्रथममर्चयते मर्चयेते मर्चयन्ते
मध्यममर्चयसे मर्चयेथे मर्चयध्वे
उत्तममर्चये मर्चयावहे मर्चयामहे


कर्मणिएकद्विबहु
प्रथममर्च्यते मर्च्येते मर्च्यन्ते
मध्यममर्च्यसे मर्च्येथे मर्च्यध्वे
उत्तममर्च्ये मर्च्यावहे मर्च्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमर्चयत् अमर्चयताम् अमर्चयन्
मध्यमअमर्चयः अमर्चयतम् अमर्चयत
उत्तमअमर्चयम् अमर्चयाव अमर्चयाम


आत्मनेपदेएकद्विबहु
प्रथमअमर्चयत अमर्चयेताम् अमर्चयन्त
मध्यमअमर्चयथाः अमर्चयेथाम् अमर्चयध्वम्
उत्तमअमर्चये अमर्चयावहि अमर्चयामहि


कर्मणिएकद्विबहु
प्रथमअमर्च्यत अमर्च्येताम् अमर्च्यन्त
मध्यमअमर्च्यथाः अमर्च्येथाम् अमर्च्यध्वम्
उत्तमअमर्च्ये अमर्च्यावहि अमर्च्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममर्चयेत् मर्चयेताम् मर्चयेयुः
मध्यममर्चयेः मर्चयेतम् मर्चयेत
उत्तममर्चयेयम् मर्चयेव मर्चयेम


आत्मनेपदेएकद्विबहु
प्रथममर्चयेत मर्चयेयाताम् मर्चयेरन्
मध्यममर्चयेथाः मर्चयेयाथाम् मर्चयेध्वम्
उत्तममर्चयेय मर्चयेवहि मर्चयेमहि


कर्मणिएकद्विबहु
प्रथममर्च्येत मर्च्येयाताम् मर्च्येरन्
मध्यममर्च्येथाः मर्च्येयाथाम् मर्च्येध्वम्
उत्तममर्च्येय मर्च्येवहि मर्च्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममर्चयतु मर्चयताम् मर्चयन्तु
मध्यममर्चय मर्चयतम् मर्चयत
उत्तममर्चयानि मर्चयाव मर्चयाम


आत्मनेपदेएकद्विबहु
प्रथममर्चयताम् मर्चयेताम् मर्चयन्ताम्
मध्यममर्चयस्व मर्चयेथाम् मर्चयध्वम्
उत्तममर्चयै मर्चयावहै मर्चयामहै


कर्मणिएकद्विबहु
प्रथममर्च्यताम् मर्च्येताम् मर्च्यन्ताम्
मध्यममर्च्यस्व मर्च्येथाम् मर्च्यध्वम्
उत्तममर्च्यै मर्च्यावहै मर्च्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममर्चयिष्यति मर्चयिष्यतः मर्चयिष्यन्ति
मध्यममर्चयिष्यसि मर्चयिष्यथः मर्चयिष्यथ
उत्तममर्चयिष्यामि मर्चयिष्यावः मर्चयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममर्चयिष्यते मर्चयिष्येते मर्चयिष्यन्ते
मध्यममर्चयिष्यसे मर्चयिष्येथे मर्चयिष्यध्वे
उत्तममर्चयिष्ये मर्चयिष्यावहे मर्चयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममर्चयिता मर्चयितारौ मर्चयितारः
मध्यममर्चयितासि मर्चयितास्थः मर्चयितास्थ
उत्तममर्चयितास्मि मर्चयितास्वः मर्चयितास्मः

कृदन्त

क्त
मर्चित m. n. मर्चिता f.

क्तवतु
मर्चितवत् m. n. मर्चितवती f.

शतृ
मर्चयत् m. n. मर्चयन्ती f.

शानच्
मर्चयमान m. n. मर्चयमाना f.

शानच् कर्मणि
मर्च्यमान m. n. मर्च्यमाना f.

लुडादेश पर
मर्चयिष्यत् m. n. मर्चयिष्यन्ती f.

लुडादेश आत्म
मर्चयिष्यमाण m. n. मर्चयिष्यमाणा f.

तव्य
मर्चयितव्य m. n. मर्चयितव्या f.

यत्
मर्च्य m. n. मर्च्या f.

अनीयर्
मर्चनीय m. n. मर्चनीया f.

अव्यय

तुमुन्
मर्चयितुम्

क्त्वा
मर्चयित्वा

ल्यप्
॰मर्च्य

लिट्
मर्चयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria