Declension table of ?marcayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemarcayiṣyamāṇam marcayiṣyamāṇe marcayiṣyamāṇāni
Vocativemarcayiṣyamāṇa marcayiṣyamāṇe marcayiṣyamāṇāni
Accusativemarcayiṣyamāṇam marcayiṣyamāṇe marcayiṣyamāṇāni
Instrumentalmarcayiṣyamāṇena marcayiṣyamāṇābhyām marcayiṣyamāṇaiḥ
Dativemarcayiṣyamāṇāya marcayiṣyamāṇābhyām marcayiṣyamāṇebhyaḥ
Ablativemarcayiṣyamāṇāt marcayiṣyamāṇābhyām marcayiṣyamāṇebhyaḥ
Genitivemarcayiṣyamāṇasya marcayiṣyamāṇayoḥ marcayiṣyamāṇānām
Locativemarcayiṣyamāṇe marcayiṣyamāṇayoḥ marcayiṣyamāṇeṣu

Compound marcayiṣyamāṇa -

Adverb -marcayiṣyamāṇam -marcayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria