Conjugation tables of ?laś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstlaśayāmi laśayāvaḥ laśayāmaḥ
Secondlaśayasi laśayathaḥ laśayatha
Thirdlaśayati laśayataḥ laśayanti


MiddleSingularDualPlural
Firstlaśaye laśayāvahe laśayāmahe
Secondlaśayase laśayethe laśayadhve
Thirdlaśayate laśayete laśayante


PassiveSingularDualPlural
Firstlaśye laśyāvahe laśyāmahe
Secondlaśyase laśyethe laśyadhve
Thirdlaśyate laśyete laśyante


Imperfect

ActiveSingularDualPlural
Firstalaśayam alaśayāva alaśayāma
Secondalaśayaḥ alaśayatam alaśayata
Thirdalaśayat alaśayatām alaśayan


MiddleSingularDualPlural
Firstalaśaye alaśayāvahi alaśayāmahi
Secondalaśayathāḥ alaśayethām alaśayadhvam
Thirdalaśayata alaśayetām alaśayanta


PassiveSingularDualPlural
Firstalaśye alaśyāvahi alaśyāmahi
Secondalaśyathāḥ alaśyethām alaśyadhvam
Thirdalaśyata alaśyetām alaśyanta


Optative

ActiveSingularDualPlural
Firstlaśayeyam laśayeva laśayema
Secondlaśayeḥ laśayetam laśayeta
Thirdlaśayet laśayetām laśayeyuḥ


MiddleSingularDualPlural
Firstlaśayeya laśayevahi laśayemahi
Secondlaśayethāḥ laśayeyāthām laśayedhvam
Thirdlaśayeta laśayeyātām laśayeran


PassiveSingularDualPlural
Firstlaśyeya laśyevahi laśyemahi
Secondlaśyethāḥ laśyeyāthām laśyedhvam
Thirdlaśyeta laśyeyātām laśyeran


Imperative

ActiveSingularDualPlural
Firstlaśayāni laśayāva laśayāma
Secondlaśaya laśayatam laśayata
Thirdlaśayatu laśayatām laśayantu


MiddleSingularDualPlural
Firstlaśayai laśayāvahai laśayāmahai
Secondlaśayasva laśayethām laśayadhvam
Thirdlaśayatām laśayetām laśayantām


PassiveSingularDualPlural
Firstlaśyai laśyāvahai laśyāmahai
Secondlaśyasva laśyethām laśyadhvam
Thirdlaśyatām laśyetām laśyantām


Future

ActiveSingularDualPlural
Firstlaśayiṣyāmi laśayiṣyāvaḥ laśayiṣyāmaḥ
Secondlaśayiṣyasi laśayiṣyathaḥ laśayiṣyatha
Thirdlaśayiṣyati laśayiṣyataḥ laśayiṣyanti


MiddleSingularDualPlural
Firstlaśayiṣye laśayiṣyāvahe laśayiṣyāmahe
Secondlaśayiṣyase laśayiṣyethe laśayiṣyadhve
Thirdlaśayiṣyate laśayiṣyete laśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlaśayitāsmi laśayitāsvaḥ laśayitāsmaḥ
Secondlaśayitāsi laśayitāsthaḥ laśayitāstha
Thirdlaśayitā laśayitārau laśayitāraḥ

Participles

Past Passive Participle
laśita m. n. laśitā f.

Past Active Participle
laśitavat m. n. laśitavatī f.

Present Active Participle
laśayat m. n. laśayantī f.

Present Middle Participle
laśayamāna m. n. laśayamānā f.

Present Passive Participle
laśyamāna m. n. laśyamānā f.

Future Active Participle
laśayiṣyat m. n. laśayiṣyantī f.

Future Middle Participle
laśayiṣyamāṇa m. n. laśayiṣyamāṇā f.

Future Passive Participle
laśayitavya m. n. laśayitavyā f.

Future Passive Participle
laśya m. n. laśyā f.

Future Passive Participle
laśanīya m. n. laśanīyā f.

Indeclinable forms

Infinitive
laśayitum

Absolutive
laśayitvā

Absolutive
-laśayya

Periphrastic Perfect
laśayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria