Declension table of ?laśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelaśayiṣyamāṇā laśayiṣyamāṇe laśayiṣyamāṇāḥ
Vocativelaśayiṣyamāṇe laśayiṣyamāṇe laśayiṣyamāṇāḥ
Accusativelaśayiṣyamāṇām laśayiṣyamāṇe laśayiṣyamāṇāḥ
Instrumentallaśayiṣyamāṇayā laśayiṣyamāṇābhyām laśayiṣyamāṇābhiḥ
Dativelaśayiṣyamāṇāyai laśayiṣyamāṇābhyām laśayiṣyamāṇābhyaḥ
Ablativelaśayiṣyamāṇāyāḥ laśayiṣyamāṇābhyām laśayiṣyamāṇābhyaḥ
Genitivelaśayiṣyamāṇāyāḥ laśayiṣyamāṇayoḥ laśayiṣyamāṇānām
Locativelaśayiṣyamāṇāyām laśayiṣyamāṇayoḥ laśayiṣyamāṇāsu

Adverb -laśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria