Declension table of ?laśita

Deva

NeuterSingularDualPlural
Nominativelaśitam laśite laśitāni
Vocativelaśita laśite laśitāni
Accusativelaśitam laśite laśitāni
Instrumentallaśitena laśitābhyām laśitaiḥ
Dativelaśitāya laśitābhyām laśitebhyaḥ
Ablativelaśitāt laśitābhyām laśitebhyaḥ
Genitivelaśitasya laśitayoḥ laśitānām
Locativelaśite laśitayoḥ laśiteṣu

Compound laśita -

Adverb -laśitam -laśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria