Declension table of ?laśayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelaśayiṣyamāṇam laśayiṣyamāṇe laśayiṣyamāṇāni
Vocativelaśayiṣyamāṇa laśayiṣyamāṇe laśayiṣyamāṇāni
Accusativelaśayiṣyamāṇam laśayiṣyamāṇe laśayiṣyamāṇāni
Instrumentallaśayiṣyamāṇena laśayiṣyamāṇābhyām laśayiṣyamāṇaiḥ
Dativelaśayiṣyamāṇāya laśayiṣyamāṇābhyām laśayiṣyamāṇebhyaḥ
Ablativelaśayiṣyamāṇāt laśayiṣyamāṇābhyām laśayiṣyamāṇebhyaḥ
Genitivelaśayiṣyamāṇasya laśayiṣyamāṇayoḥ laśayiṣyamāṇānām
Locativelaśayiṣyamāṇe laśayiṣyamāṇayoḥ laśayiṣyamāṇeṣu

Compound laśayiṣyamāṇa -

Adverb -laśayiṣyamāṇam -laśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria